Details, Fiction and bhairav kavach

Wiki Article





इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥





प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

सद्योजातस्तु मां पायात् सर्वतो more info देवसेवितः

आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥

शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती है।



कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page